5 Simple Statements About bhairav kavach Explained

Wiki Article



संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।

तन्मे वद दयाऽऽधार साधकाभीष्टसिद्धये ।

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।

ಓಂ ಶಿರೋ ಮೇ ಭೈರವಃ ಪಾತು ಲಲಾಟಂ ಭೀಷಣಸ್ತಥಾ

೧೨

सत्यं सत्यं पुनः सत्यं सत्यमेव न संशयः ॥ २॥







आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

पातु शाकिनिका पुत्रः check here सैन्यं वै कालभैरवः ।

न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥ ४॥

Report this wiki page